B 112-5 Sampuṭodbhavasarvatantranidānakalparāja

Manuscript culture infobox

Filmed in: B 112/5
Title: Sampuṭodbhavasarvatantranidānakalparāja
Dimensions: 37 x 8.5 cm x 29 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Bauddha; Tantra
Date:
Acc No.: NAK 5/6849
Remarks:

Reel No. B 112/5

Inventory No. 60046

Title Saṃpuṭodbhavamahātantra

Remarks

Author

Subject Bauddha Tantra

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State incomplete

Size 30.0 x 8.5 cm

Binding Hole

Folios 29

Lines per Folio 6

Foliation figures in the middle right-hand margin of the verso

Place of Deposit NAK

Accession No. 5/6849

Manuscript Features

Title on the film card given is Saṃpuṭodbhavasarvatantranidānakalparājaḥ

Available folios: 1v–4r, 61v, 64r–79r, 80v–86v, 106r–107v, 115r–115v.

Excerpts

Beginning

❖ namaḥ śrīherukāya ||

evam mayā śrutam ekasmin samaye bhagavān sarvvatathāgata kāyavākcittavajrayiṣidbhageṣu vijahāra || tatra khalu bhagavān aśītikoṭiyogeśvaramadhye vajragarbham avalokesmitam akā[r]śīt || samanantarasmi(!) tasmin || vajragarbham utthāyāsanād ekāśamuttarā sargaṃ kṛtvā dakṣīṇaṃ jānumaṇḍalaṃ pṛthivyāṃ pratiṣṭhāpya kṛtāñjalipuṭo bhūtvā bhagavantam etad avocad ||

śrotum icchāmi jñānendra, sarvatantranidānaṃ rahasyaṃ saṃpuṭodbhavalakṣaṇaṃ ||    || (fol. 1v1–3)

End

tattvataḥ ātmānupalabdhā niḥsvabhāvatā || tadartha(!) avalokiteśvaro rājā padānasteśvaro bavet || tuṣitadevebhyaḥ | āsamantād cakrottama (!) | nānā ṛddhiprātihāryyārttamaḥ (!) || devatācakraṃ uttamaṃ || tad yathā pnar api kulaputrā sarvabuddhasamājeneti samājo melakaḥ || sukhāvatīti certtamaṃ(!) tuṣita iti kulaputrā sukhāvatīlokadhātu sadṛśaḥ || yathā (fol. 115v5–6)

Sub-colophon

it sarvatathāgatotparrti(!) navamasya prathamaṃ prakaraṇaṃ ||    || (fol. 86v–1)

iti śrīsaṃpuṭodbhave mahātantre sarvvakarmmadhyānādayo nāma kalparājaḥ saptamaḥ samāpta⟨ṃ⟩ḥ || (fol. 78r3–4)

Microfilm Details

Reel No. B 112/5

Date of Filming Not indicated

Exposures 30

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by MS/RA

Date 01-12-2008